वांछित मन्त्र चुनें

अ॒प्स॒रसां॑ गन्ध॒र्वाणां॑ मृ॒गाणां॒ चर॑णे॒ चर॑न् । के॒शी केत॑स्य वि॒द्वान्त्सखा॑ स्वा॒दुर्म॒दिन्त॑मः ॥

अंग्रेज़ी लिप्यंतरण

apsarasāṁ gandharvāṇām mṛgāṇāṁ caraṇe caran | keśī ketasya vidvān sakhā svādur madintamaḥ ||

पद पाठ

अ॒प्स॒रसा॑म् । ग॒न्ध॒र्वाणा॑म् । मृ॒गाणा॑म् । चर॑णे । चर॑न् । के॒शी । केत॑स्य । वि॒द्वान् । सखा॑ । स्वा॒दुः । म॒दिन्ऽत॑मः ॥ १०.१३६.६

ऋग्वेद » मण्डल:10» सूक्त:136» मन्त्र:6 | अष्टक:8» अध्याय:7» वर्ग:24» मन्त्र:6 | मण्डल:10» अनुवाक:11» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अप्सरसाम्) अन्तरिक्ष में विचरण करती हुई रश्मियों के (गन्धर्वाणाम्) पृथिवी को धारण करती हुई रश्मियों के (मृगाणाम्) द्युलोक में गमन करती हुई रश्मियों के (चरणे) प्रसार के निमित्त (चरन्) विचरता हुआ वर्तमान (केशी) रश्मिमान् सूर्य (केतस्य विद्वान्) प्रज्ञान के जनाते हुए या अग्नि के ज्ञापनहेतु या जनानेहेतु (सखा) सखा के समान हितसाधक (स्वादुः) अन्नादि में स्वाद के प्रेरक (मदिन्तमः) अत्यन्त हर्षित करनेवाला है ॥६॥
भावार्थभाषाः - द्युलोक में वर्तमान अन्तरिक्ष में तथा पृथिवी पर वर्तमान किरणों के प्रसार के निमित्त सूर्य अपने प्रकाश या अग्नि को साक्षात् करता है, स्वादवाली वस्तु में स्वादप्रेरक हर्षप्रद सूर्य है, उसका यथोचित लाभ लेना चाहिये ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अप्सरसाम्) अप्सु-अन्तरिक्षे सरन्तां रश्मीनां “अप्सरसः-आकाशगताः किरणाः” [यजु० १८।४० दयानन्दः] (गन्धर्वाणाम्) ये गां पृथिवीं धरन्ति तेषां पृथिवीगतानां रश्मीनां (मृगाणाम्) मृज्यमानानां द्युलोकगतानां रश्मीनां (चरणे) चरणनिमित्तं प्रसारनिमित्तं (चरन्) चरन् वर्त्तते यः (केशी) रश्मिमान् सूर्यः (केतस्य-विद्वान्) प्रज्ञानस्य यद्वा-अग्नेः “केतो अग्निः” [तै० आ० ३।१।१] ज्ञापयन् ज्ञापनहेतुः (सखा) सखेव हितसाधकः (स्वादुः) अन्नादौ स्वादस्य प्रेरकः (मदिन्तमः) अत्यन्तहर्षयिताऽस्ति ॥६॥